References

RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Context
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Context
RCint, 3, 140.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Context
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Context
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Context
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Context
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Context
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Context
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Context
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Context
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Context
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Context
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Context
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Context
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Context
RCint, 8, 207.1
  eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /Context