Fundstellen

RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RKDh, 1, 1, 148.5
  svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam /Kontext
RKDh, 1, 1, 225.2
  chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā /Kontext
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Kontext
RKDh, 1, 1, 269.2
  śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ //Kontext
RKDh, 1, 2, 45.2
  lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //Kontext
RKDh, 1, 2, 46.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RKDh, 1, 2, 51.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Kontext
RKDh, 1, 2, 53.1
  pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /Kontext
RKDh, 1, 2, 58.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Kontext