References

ÅK, 1, 25, 68.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Context
ÅK, 2, 1, 38.2
  tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //Context
ÅK, 2, 1, 63.2
  puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //Context
ÅK, 2, 1, 65.1
  tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /Context
ÅK, 2, 1, 131.2
  vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ //Context
ÅK, 2, 1, 201.2
  evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //Context
ÅK, 2, 1, 223.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 225.2
  asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //Context
ÅK, 2, 1, 229.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 244.2
  grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā //Context
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 131.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Context
BhPr, 2, 3, 174.1
  adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /Context
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Context
BhPr, 2, 3, 191.1
  śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam /Context
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Context
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Context
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Context
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Context
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Context
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Context
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Context
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Context
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Context
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Context
RAdhy, 1, 288.1
  karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ /Context
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Context
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Context
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Context
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Context
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Context
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Context
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Context
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Context
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Context
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Context
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Context
RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Context
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Context
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Context
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Context
RArṇ, 12, 107.1
  haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /Context
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Context
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Context
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Context
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Context
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Context
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Context
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Context
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Context
RArṇ, 5, 29.2
  rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /Context
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Context
RArṇ, 6, 129.2
  vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //Context
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Context
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Context
RCint, 3, 140.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Context
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Context
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Context
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Context
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Context
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Context
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Context
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Context
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Context
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Context
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Context
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Context
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Context
RCint, 8, 207.1
  eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /Context
RCūM, 13, 4.1
  tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /Context
RCūM, 13, 53.2
  sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //Context
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Context
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Context
RCūM, 15, 38.2
  etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //Context
RCūM, 16, 28.2
  nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //Context
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Context
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Context
RHT, 10, 5.2
  muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //Context
RHT, 11, 1.3
  praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //Context
RHT, 11, 7.1
  nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /Context
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Context
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Context
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Context
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Context
RHT, 8, 5.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 148.5
  svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam /Context
RKDh, 1, 1, 225.2
  chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā /Context
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Context
RKDh, 1, 1, 269.2
  śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ //Context
RKDh, 1, 2, 45.2
  lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //Context
RKDh, 1, 2, 46.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RKDh, 1, 2, 51.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RKDh, 1, 2, 53.1
  pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /Context
RKDh, 1, 2, 58.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Context
RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Context
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Context
RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Context
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Context
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Context
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Context
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Context
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Context
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Context
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Context
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Context
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Context
RRÅ, R.kh., 7, 56.0
  grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca //Context
RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Context
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Context
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Context
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Context
RRÅ, V.kh., 10, 4.2
  pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 39.2
  eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //Context
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Context
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Context
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Context
RRÅ, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Context
RRÅ, V.kh., 13, 49.0
  puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //Context
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Context
RRÅ, V.kh., 13, 64.2
  gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //Context
RRÅ, V.kh., 13, 80.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi //Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Context
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Context
RRÅ, V.kh., 16, 13.3
  tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 17, 69.1
  ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /Context
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Context
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Context
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Context
RRÅ, V.kh., 19, 81.1
  nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /Context
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Context
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Context
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Context
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 6, 23.2
  tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //Context
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Context
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Context
RRS, 11, 33.1
  gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /Context
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Context
RRS, 2, 61.2
  vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //Context
RRS, 2, 156.3
  sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //Context
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRS, 3, 112.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi //Context
RRS, 4, 72.1
  ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /Context
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Context
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Context
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Context
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Context
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Context
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Context
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Context
ŚdhSaṃh, 2, 11, 95.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Context
ŚdhSaṃh, 2, 11, 103.2
  tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ //Context
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 69.2
  kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //Context
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 75.1
  sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam /Context
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Context