Fundstellen

RRÅ, R.kh., 2, 23.2
  taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //Kontext
RRÅ, R.kh., 2, 45.2
  vajramūṣā samākhyātā samyak pāradamārikā //Kontext
RRÅ, R.kh., 3, 27.1
  piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 110.2
  vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //Kontext
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Kontext
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 20, 13.1
  ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /Kontext
RRÅ, V.kh., 20, 15.2
  ekavīrākandakalkairvajramūṣāṃ pralepayet /Kontext
RRÅ, V.kh., 20, 17.1
  kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Kontext
RRÅ, V.kh., 3, 24.1
  tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /Kontext
RRÅ, V.kh., 3, 24.2
  vartulā gostanākārā vajramūṣā prakīrtitā //Kontext
RRÅ, V.kh., 3, 26.3
  marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet //Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Kontext
RRÅ, V.kh., 4, 64.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 132.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 6, 73.1
  marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /Kontext
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 122.1
  dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 8, 84.1
  vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /Kontext
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 9, 30.2
  dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 43.1
  mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /Kontext
RRÅ, V.kh., 9, 102.1
  vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /Kontext
RRÅ, V.kh., 9, 104.1
  tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 107.1
  tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext