References

RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Context
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Context
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Context
RPSudh, 10, 13.3
  kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //Context
RPSudh, 10, 16.0
  śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā //Context
RPSudh, 10, 32.1
  adhobhāge vidhātavyā dehalī dhamanāya vai /Context
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Context
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 30.2
  pāṭhārasena saṃmardya lajjālusvarasena vai //Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Context
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Context
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Context
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Context
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Context
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Context
RPSudh, 5, 65.2
  śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //Context
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Context
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Context
RPSudh, 6, 91.1
  sādhāraṇarasāḥ sarve bījapūrarasena vai /Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Context
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Context
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Context
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Context
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Context