References

RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Context
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Context
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Context
RArṇ, 1, 30.2
  khaṇḍajñānena deveśi rañjitaṃ sacarācaram //Context
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Context
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 11, 36.1
  rasena saha deveśi caṇakāmlena kāñjikam /Context
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Context
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya vā /Context
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Context
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Context
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Context
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Context
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Context
RArṇ, 12, 140.2
  candrārkapattraṃ deveśi jāyate hema śobhanam //Context
RArṇ, 12, 172.1
  śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /Context
RArṇ, 12, 189.0
  candrodakena deveśi vakṣyāmi rasabandhanam //Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Context
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Context
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Context
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Context
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Context
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Context
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 15, 7.1
  vaikrāntasattvaṃ deveśi pāradena samanvitam /Context
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Context
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Context
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Context
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Context
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Context
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Context
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 5, 23.1
  devadālī ca deveśi drāvikāḥ parikīrtitāḥ /Context
RArṇ, 5, 39.2
  raktavargastu deveśi pītavargamataḥ śṛṇu /Context
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Context
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Context
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Context
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Context
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context