Fundstellen

RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Kontext
RArṇ, 10, 12.2
  vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //Kontext
RArṇ, 11, 10.0
  sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //Kontext
RArṇ, 17, 1.3
  sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext