References

RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Context
RRÅ, V.kh., 10, 25.1
  garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /Context
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Context
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Context
RRÅ, V.kh., 12, 64.1
  pūrvavat pakvabījena sāraṇādi yathākramam /Context
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Context
RRÅ, V.kh., 15, 34.2
  sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //Context
RRÅ, V.kh., 15, 78.1
  sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Context
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Context
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Context
RRÅ, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Context
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Context