References

RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Context
RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Context
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Context
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Context
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Context
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Context
RArṇ, 11, 3.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Context
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Context
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Context
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Context
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Context
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Context
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Context