Fundstellen

RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 16, 89.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 16, 120.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Kontext
RRÅ, V.kh., 18, 182.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Kontext
RRÅ, V.kh., 4, 158.2
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam //Kontext
RRÅ, V.kh., 5, 6.1
  jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /Kontext
RRÅ, V.kh., 5, 13.2
  jāyate kanakaṃ divyaṃ raktavargeṇa secayet //Kontext
RRÅ, V.kh., 5, 52.1
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam /Kontext
RRÅ, V.kh., 6, 28.1
  jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /Kontext
RRÅ, V.kh., 6, 57.1
  śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /Kontext
RRÅ, V.kh., 6, 62.1
  jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /Kontext
RRÅ, V.kh., 6, 72.1
  jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /Kontext
RRÅ, V.kh., 6, 83.1
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 7, 32.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 7, 126.2
  jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //Kontext
RRÅ, V.kh., 9, 28.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 9, 41.0
  jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 9, 59.3
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 68.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 91.2
  jāyate kanakaṃ divyaṃ puṭe datte na hīyate //Kontext
RRÅ, V.kh., 9, 113.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 9, 120.0
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext