Fundstellen

ÅK, 1, 26, 199.2
  āvartamāne kanake pītā tāre sitaprabhā //Kontext
BhPr, 1, 8, 5.2
  svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam //Kontext
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Kontext
RArṇ, 11, 89.2
  viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //Kontext
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Kontext
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Kontext
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Kontext
RArṇ, 12, 96.0
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 12, 131.2
  kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //Kontext
RArṇ, 12, 165.0
  pañcaviṃśaddinānte tu jāyate kanakottamam //Kontext
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 12, 248.1
  kanakaṃ pāradaṃ vyoma samam ekatra yojayet /Kontext
RArṇ, 12, 330.2
  pādena kanakaṃ dattvā pāradaṃ tatra yojayet /Kontext
RArṇ, 14, 68.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 14, 77.1
  rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 139.0
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RArṇ, 15, 2.3
  kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //Kontext
RArṇ, 15, 11.1
  kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /Kontext
RArṇ, 15, 55.2
  aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //Kontext
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Kontext
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 15, 103.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RArṇ, 16, 14.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Kontext
RArṇ, 16, 68.1
  mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /Kontext
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 45.1
  kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /Kontext
RArṇ, 17, 46.2
  sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Kontext
RArṇ, 17, 111.2
  niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //Kontext
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Kontext
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 17, 136.1
  śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /Kontext
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 150.2
  jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //Kontext
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Kontext
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 121.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Kontext
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Kontext
RArṇ, 8, 22.2
  rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //Kontext
RājNigh, 13, 8.1
  svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Kontext
RCint, 3, 143.2
  ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //Kontext
RCint, 3, 143.2
  ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //Kontext
RCint, 3, 156.1
  daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Kontext
RCint, 8, 58.2
  śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /Kontext
RCūM, 13, 1.2
  kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak //Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Kontext
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Kontext
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Kontext
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Kontext
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Kontext
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Kontext
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Kontext
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Kontext
RHT, 16, 36.2
  tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //Kontext
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Kontext
RHT, 18, 4.2
  kanakasyaiko bhāgo vedhaścaikena sūtasya //Kontext
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Kontext
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Kontext
RHT, 18, 18.2
  mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //Kontext
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Kontext
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Kontext
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Kontext
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Kontext
RHT, 18, 68.2
  ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //Kontext
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Kontext
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Kontext
RKDh, 1, 2, 14.1
  āvartyamāne kanake pītā tāre sitaprabhā /Kontext
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Kontext
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Kontext
RPSudh, 2, 72.1
  bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /Kontext
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 16, 89.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 16, 120.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Kontext
RRÅ, V.kh., 18, 182.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Kontext
RRÅ, V.kh., 4, 158.2
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam //Kontext
RRÅ, V.kh., 5, 6.1
  jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /Kontext
RRÅ, V.kh., 5, 13.2
  jāyate kanakaṃ divyaṃ raktavargeṇa secayet //Kontext
RRÅ, V.kh., 5, 52.1
  jāyate kanakaṃ divyaṃ purā nāgārjunoditam /Kontext
RRÅ, V.kh., 6, 28.1
  jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /Kontext
RRÅ, V.kh., 6, 57.1
  śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /Kontext
RRÅ, V.kh., 6, 62.1
  jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /Kontext
RRÅ, V.kh., 6, 72.1
  jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /Kontext
RRÅ, V.kh., 6, 83.1
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 7, 32.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 7, 126.2
  jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //Kontext
RRÅ, V.kh., 9, 28.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 9, 41.0
  jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 9, 59.3
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 68.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 78.2
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRÅ, V.kh., 9, 91.2
  jāyate kanakaṃ divyaṃ puṭe datte na hīyate //Kontext
RRÅ, V.kh., 9, 113.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 9, 120.0
  jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Kontext
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Kontext
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Kontext
ŚdhSaṃh, 2, 12, 233.2
  kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //Kontext