References

RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Context
RRÅ, V.kh., 4, 87.1
  gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /Context
RRÅ, V.kh., 4, 117.2
  śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam //Context
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Context
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Context
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Context
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Context
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 9, 40.2
  anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //Context