Fundstellen

BhPr, 1, 8, 144.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Kontext
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Kontext
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Kontext
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Kontext
RArṇ, 4, 59.1
  mṛnmaye lohapātre vā ayaskāntamaye 'thavā /Kontext
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Kontext
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Kontext
RArṇ, 7, 141.1
  ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /Kontext
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Kontext
RājNigh, 13, 39.1
  ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ /Kontext
RKDh, 1, 1, 9.1
  mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /Kontext
RKDh, 1, 1, 14.1
  sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /Kontext
RKDh, 1, 1, 106.1
  ayaskāntamayīṃ vāpi pattalībhūtavigrahām /Kontext
RKDh, 1, 2, 16.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Kontext
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Kontext
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext