Fundstellen

RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 4, 3.1
  ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Kontext
RRÅ, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 6, 26.2
  ūrdhvapātraṃ nirūpyātha secayedamlakena tat //Kontext
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Kontext
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Kontext
RRÅ, V.kh., 11, 25.0
  ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Kontext
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Kontext
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Kontext
RRÅ, V.kh., 16, 114.1
  ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /Kontext
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Kontext
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Kontext
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Kontext
RRÅ, V.kh., 4, 39.2
  dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Kontext
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Kontext
RRÅ, V.kh., 8, 117.2
  ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //Kontext
RRÅ, V.kh., 9, 75.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /Kontext