References

BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Context
RArṇ, 12, 43.2
  jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //Context
RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Context
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Context
RArṇ, 17, 30.1
  yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /Context
RArṇ, 17, 97.3
  niṣeke kriyamāṇe tu jāyate śulvaśodhanam //Context
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Context
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Context
RArṇ, 17, 111.2
  niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //Context
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Context
RArṇ, 17, 136.2
  sāmudradhātutoyena niṣekaḥ śasyate tadā //Context
RArṇ, 4, 53.1
  pratīvāpaḥ purā yojyo niṣekas tadanantaram /Context
RArṇ, 4, 53.2
  chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /Context
RArṇ, 4, 54.1
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /Context
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Context
RCint, 6, 13.1
  ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /Context
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Context
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Context
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Context
RKDh, 1, 2, 18.1
  prativāpaḥ purā yojyo niṣekastadanantaram /Context
RKDh, 1, 2, 18.2
  chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //Context
RKDh, 1, 2, 19.2
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //Context