References

RArṇ, 10, 5.1
  rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /Context
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Context
RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Context
RArṇ, 4, 53.2
  chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /Context
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context