References

BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Context
KaiNigh, 2, 21.2
  mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //Context
MPālNigh, 4, 13.2
  javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ /Context
RArṇ, 10, 5.1
  rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /Context
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Context
RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Context
RArṇ, 4, 53.2
  chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /Context
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCint, 6, 65.3
  tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //Context
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Context
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Context
RCint, 8, 183.2
  vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //Context
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Context
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RKDh, 1, 2, 18.2
  chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //Context
RKDh, 1, 2, 56.7
  vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /Context
RMañj, 1, 8.1
  yo na vetti kṛpārāśiṃ rasahariharātmakam /Context
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Context
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Context
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Context
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Context
RRÅ, R.kh., 9, 44.0
  tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //Context
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Context
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Context
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context