Fundstellen

ÅK, 1, 26, 19.1
  tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /Kontext
ÅK, 1, 26, 35.2
  pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam //Kontext
ÅK, 1, 26, 67.2
  ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām //Kontext
ÅK, 1, 26, 175.1
  tale yā kūrparākārā kramādupari vistṛtā /Kontext
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
BhPr, 2, 3, 22.1
  gambhīre vistṛte kuṇḍe dvihaste caturasrake /Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 35.2
  pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam //Kontext
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Kontext
RCūM, 5, 124.1
  tale yā kūrparākārā kramād upari vistṛtā /Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RHT, 6, 16.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 104.3
  tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //Kontext
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RKDh, 1, 1, 137.1
  dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /Kontext
RKDh, 1, 1, 144.2
  ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 166.1
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext
RKDh, 1, 1, 261.1
  pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /Kontext
RKDh, 1, 2, 7.2
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RKDh, 1, 2, 30.2
  tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam //Kontext
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Kontext
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 2, 68.1
  dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam /Kontext
RPSudh, 2, 85.1
  lohapātre suvistīrṇe tutthakasyālavālakam /Kontext
RPSudh, 4, 9.2
  āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //Kontext
RRÅ, V.kh., 1, 24.2
  tatra śālā prakartavyā suvistīrṇā manoramā //Kontext
RRÅ, V.kh., 1, 26.1
  atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /Kontext
RRÅ, V.kh., 1, 44.2
  surūpā taruṇī citrā vistīrṇajaghanā śubhā //Kontext
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Kontext
RRS, 10, 29.1
  tale yā kūrparākārā kramādupari vistṛtā /Kontext
RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RRS, 9, 7.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext