Fundstellen

ÅK, 1, 26, 14.2
  tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //Kontext
RAdhy, 1, 423.2
  kaṇīnāṃ koṣṭhake kṣepyo trisaptakam //Kontext
RArṇ, 4, 56.2
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Kontext
RArṇ, 4, 57.2
  paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /Kontext
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Kontext
RCūM, 5, 14.2
  tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //Kontext
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Kontext
RKDh, 1, 1, 167.1
  paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake /Kontext
RKDh, 1, 1, 200.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /Kontext
RKDh, 1, 2, 7.3
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Kontext
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Kontext
RKDh, 1, 2, 13.1
  paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam /Kontext
RRS, 9, 44.2
  tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //Kontext