Fundstellen

RArṇ, 11, 111.2
  kāñcanaṃ jārayet paścāt viḍayogena pārvati //Kontext
RArṇ, 11, 120.2
  paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /Kontext
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Kontext
RArṇ, 11, 146.2
  sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //Kontext
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Kontext
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Kontext
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Kontext
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Kontext
RArṇ, 14, 64.1
  taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /Kontext
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Kontext
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Kontext
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Kontext
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Kontext
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Kontext
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Kontext
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Kontext
RArṇ, 14, 136.2
  taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //Kontext
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Kontext
RArṇ, 14, 145.1
  paścādamlena puṭayed yāvat sindūrasaṃnibham /Kontext
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Kontext
RArṇ, 15, 69.2
  śataśo rañjayet paścāt śuddhābhrakakapālinā //Kontext
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Kontext
RArṇ, 16, 23.0
  paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //Kontext
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Kontext
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Kontext
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Kontext
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Kontext
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Kontext
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Kontext