Fundstellen

RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Kontext
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Kontext
RRÅ, R.kh., 6, 23.2
  sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //Kontext
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Kontext
RRÅ, V.kh., 14, 28.3
  gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //Kontext
RRÅ, V.kh., 14, 44.1
  yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /Kontext
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 15, 70.1
  jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /Kontext
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Kontext
RRÅ, V.kh., 18, 90.2
  bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //Kontext
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Kontext
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Kontext
RRÅ, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Kontext
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Kontext
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Kontext
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRÅ, V.kh., 6, 95.1
  taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Kontext
RRÅ, V.kh., 7, 72.2
  bhāvayet khoṭayet paścāt karṣaike drutasūtake //Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 9, 35.1
  savastraṃ pācayetpaścād gandhataile dināvadhi /Kontext