References

ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Context
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Context
BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Context
RAdhy, 1, 125.1
  evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /Context
RAdhy, 1, 177.2
  saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //Context
RAdhy, 1, 434.2
  gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān //Context
RArṇ, 11, 111.2
  kāñcanaṃ jārayet paścāt viḍayogena pārvati //Context
RArṇ, 11, 120.2
  paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 146.2
  sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //Context
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Context
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Context
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Context
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Context
RArṇ, 14, 64.1
  taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /Context
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Context
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Context
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Context
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Context
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Context
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Context
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Context
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 136.2
  taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //Context
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Context
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Context
RArṇ, 14, 145.1
  paścādamlena puṭayed yāvat sindūrasaṃnibham /Context
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Context
RArṇ, 15, 69.2
  śataśo rañjayet paścāt śuddhābhrakakapālinā //Context
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Context
RArṇ, 16, 23.0
  paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //Context
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Context
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Context
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Context
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Context
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Context
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Context
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Context
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Context
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Context
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Context
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Context
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Context
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Context
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Context
RCūM, 13, 55.1
  śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /Context
RHT, 14, 8.1
  paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /Context
RHT, 18, 40.1
  anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /Context
RHT, 18, 58.2
  paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //Context
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Context
RHT, 18, 70.1
  paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat /Context
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Context
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Context
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Context
RHT, 9, 12.1
  kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /Context
RKDh, 1, 1, 103.3
  paścāllohadaṇḍenaikīkṛtya karaṇīyam /Context
RMañj, 1, 33.1
  dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /Context
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Context
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Context
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Context
RMañj, 6, 248.1
  paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /Context
RMañj, 6, 308.2
  ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //Context
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Context
RPSudh, 1, 83.1
  saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /Context
RPSudh, 1, 88.1
  paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /Context
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Context
RPSudh, 1, 160.1
  ādau tu vamanaṃ kṛtvā paścādrecanamācaret /Context
RPSudh, 1, 160.2
  tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //Context
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Context
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Context
RPSudh, 2, 24.2
  jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //Context
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 67.1
  aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ /Context
RPSudh, 2, 78.2
  yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //Context
RPSudh, 2, 83.2
  paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //Context
RPSudh, 2, 98.2
  bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //Context
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Context
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Context
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Context
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Context
RPSudh, 4, 89.1
  mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā /Context
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Context
RPSudh, 5, 41.1
  paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /Context
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Context
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Context
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Context
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Context
RRÅ, R.kh., 6, 23.2
  sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //Context
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Context
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Context
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Context
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 14, 28.3
  gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //Context
RRÅ, V.kh., 14, 44.1
  yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /Context
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Context
RRÅ, V.kh., 15, 70.1
  jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /Context
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Context
RRÅ, V.kh., 18, 90.2
  bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //Context
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Context
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Context
RRÅ, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Context
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Context
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Context
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Context
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Context
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Context
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Context
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Context
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Context
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Context
RRÅ, V.kh., 6, 95.1
  taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /Context
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Context
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Context
RRÅ, V.kh., 7, 72.2
  bhāvayet khoṭayet paścāt karṣaike drutasūtake //Context
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Context
RRÅ, V.kh., 9, 35.1
  savastraṃ pācayetpaścād gandhataile dināvadhi /Context
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Context
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Context
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRS, 5, 243.3
  dhānyarāśigataṃ paścāduddhṛtya tailamāharet //Context
RSK, 1, 11.2
  mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //Context
RSK, 1, 23.1
  pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /Context
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Context
RSK, 2, 18.2
  vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ //Context
ŚdhSaṃh, 2, 12, 90.2
  paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //Context
ŚdhSaṃh, 2, 12, 146.2
  paścānmṛgamadaś candratulasīrasabhāvitaḥ //Context
ŚdhSaṃh, 2, 12, 155.2
  dhānyarāśau nyasetpaścādahorātrātsamuddharet //Context