References

ÅK, 1, 25, 63.1
  śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /Context
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Context
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Context
ÅK, 2, 1, 130.2
  aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //Context
RArṇ, 12, 63.1
  bhastrāphūtkārayuktena dhāmyamānena naśyati /Context
RArṇ, 4, 57.3
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RCint, 8, 126.2
  kuśalādhmāpitabhastrānavaratamuktena pavanena //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context
RCūM, 14, 110.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Context
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Context
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RHT, 10, 4.1
  bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /Context
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Context
RKDh, 1, 2, 10.2
  bhastrā bhavyā prakartavyā dhamanī dhātuhetave //Context
RKDh, 1, 2, 13.2
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Context
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Context
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Context
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Context
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RRS, 5, 122.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context