Fundstellen

ÅK, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Kontext
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Kontext
RArṇ, 4, 57.3
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Kontext
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Kontext
RKDh, 1, 1, 31.2
  gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Kontext
RKDh, 1, 1, 140.2
  vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //Kontext
RKDh, 1, 1, 167.2
  mātrayā jvālamārgeṇa jvālayecca hutāśanam //Kontext
RKDh, 1, 2, 13.2
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Kontext
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Kontext
RPSudh, 1, 113.2
  aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //Kontext
RPSudh, 1, 157.2
  śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //Kontext
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Kontext
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Kontext