References

ÅK, 1, 26, 19.2
  navāṅgulakavistārakarṇena ca samanvitā //Context
ÅK, 1, 26, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Context
ÅK, 1, 26, 67.1
  supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām /Context
ÅK, 1, 26, 67.2
  ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām //Context
ÅK, 1, 26, 217.2
  dvādaśāṅgulakotsedhā sā caturaṅgulā //Context
BhPr, 2, 3, 28.0
  ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //Context
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Context
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Context
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Context
RCūM, 5, 68.2
  apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām //Context
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Context
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 75.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam /Context
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Context
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context