Fundstellen

ÅK, 1, 25, 29.1
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /Kontext
RAdhy, 1, 480.2
  tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ //Kontext
RArṇ, 4, 61.1
  aghorāstrābhidhānena mahāpāśupatena vā /Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 80.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RHT, 10, 2.1
  nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Kontext
RRS, 5, 74.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RRS, 8, 28.2
  mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext