References

ÅK, 2, 1, 228.1
  matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /Context
BhPr, 2, 3, 245.0
  meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //Context
RArṇ, 5, 40.0
  śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //Context
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Context
RArṇ, 7, 132.1
  cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /Context
RArṇ, 8, 84.1
  bhekaśūkarameṣāhimatsyakūrmajalaukasām /Context
RCint, 3, 132.1
  bhekasūkarameṣāhimatsyakūrmajalaukasām /Context
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Context
RCint, 7, 5.2
  kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //Context
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Context
RCūM, 9, 20.1
  bhekakūrmavarāhāhinaramāṃsasamutthayā /Context
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Context
RKDh, 1, 1, 170.2
  kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā //Context
RRÅ, R.kh., 5, 38.1
  meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /Context
RRÅ, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Context
RRÅ, V.kh., 17, 44.1
  meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /Context
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Context
RRÅ, V.kh., 2, 28.2
  meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //Context
RRS, 11, 130.2
  kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /Context