Fundstellen

RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Kontext
RRÅ, V.kh., 14, 22.1
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 34.2
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //Kontext
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Kontext
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Kontext
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 104.1
  pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /Kontext
RRÅ, V.kh., 8, 129.1
  ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /Kontext