Fundstellen

ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Kontext
ŚdhSaṃh, 2, 11, 33.1
  kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam /Kontext
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Kontext
ŚdhSaṃh, 2, 11, 101.2
  kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet //Kontext
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 13.2
  lohapātre vinikṣipya ghṛtamagnau pratāpayet //Kontext
ŚdhSaṃh, 2, 12, 29.1
  gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /Kontext
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Kontext
ŚdhSaṃh, 2, 12, 78.1
  agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /Kontext
ŚdhSaṃh, 2, 12, 106.1
  agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati /Kontext
ŚdhSaṃh, 2, 12, 134.1
  madhvārdrakarasaṃ cānupibed agnivivṛddhaye /Kontext
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Kontext
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 286.1
  mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /Kontext