Fundstellen

RMañj, 1, 17.1
  nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /Kontext
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Kontext
RMañj, 2, 34.2
  pācayed vālukāyantre kramavṛddhāgninā dinam /Kontext
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Kontext
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Kontext
RMañj, 3, 39.1
  ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 60.1
  kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /Kontext
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Kontext
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Kontext
RMañj, 5, 10.1
  agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /Kontext
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 42.1
  śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /Kontext
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Kontext
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Kontext
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Kontext
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Kontext
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Kontext
RMañj, 6, 174.0
  gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //Kontext
RMañj, 6, 187.1
  sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /Kontext
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Kontext
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Kontext
RMañj, 6, 250.1
  caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /Kontext
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Kontext