References

RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Context
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Context
RRÅ, R.kh., 3, 6.1
  kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /Context
RRÅ, R.kh., 3, 10.2
  pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //Context
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Context
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Context
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Context
RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Context
RRÅ, R.kh., 4, 23.2
  ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //Context
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Context
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Context
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Context
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Context
RRÅ, R.kh., 6, 3.2
  muñcatyagnau vinikṣipte pināko dalasaṃcayam //Context
RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Context
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Context
RRÅ, R.kh., 6, 16.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Context
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Context
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Context
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Context
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Context
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Context
RRÅ, R.kh., 9, 55.2
  mṛdvagninā pacettāvad yāvajjīryati gandhakam //Context
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Context
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Context
RRÅ, V.kh., 12, 4.2
  dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //Context
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Context
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Context
RRÅ, V.kh., 12, 53.1
  vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /Context
RRÅ, V.kh., 12, 81.1
  mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /Context
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Context
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Context
RRÅ, V.kh., 13, 40.1
  caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /Context
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Context
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 14, 58.1
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 14, 65.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 14, 82.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Context
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Context
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Context
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Context
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Context
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Context
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Context
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Context
RRÅ, V.kh., 16, 68.1
  svedayedvā divārātrau nirvāte kariṣāgninā /Context
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Context
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Context
RRÅ, V.kh., 16, 91.1
  lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /Context
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Context
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Context
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Context
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Context
RRÅ, V.kh., 18, 128.2
  vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Context
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Context
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Context
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Context
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Context
RRÅ, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Context
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Context
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Context
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Context
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Context
RRÅ, V.kh., 19, 84.2
  pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //Context
RRÅ, V.kh., 19, 99.1
  mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /Context
RRÅ, V.kh., 19, 111.1
  puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /Context
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Context
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Context
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Context
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Context
RRÅ, V.kh., 20, 54.1
  karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /Context
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Context
RRÅ, V.kh., 20, 66.2
  kārayedagnitaptāni tasmin kṣīre niṣecayet //Context
RRÅ, V.kh., 20, 90.2
  ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //Context
RRÅ, V.kh., 20, 100.2
  haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //Context
RRÅ, V.kh., 20, 125.1
  kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /Context
RRÅ, V.kh., 20, 129.1
  dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /Context
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Context
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Context
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Context
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Context
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Context
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Context
RRÅ, V.kh., 4, 55.2
  paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //Context
RRÅ, V.kh., 4, 59.1
  pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /Context
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 90.2
  lāṅgalī girikarṇyagniḥ karavīrajamūlakam /Context
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 6, 5.1
  dinaikaṃ pātanāyantre pācayellaghunāgninā /Context
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Context
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Context
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 6, 75.2
  gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //Context
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Context
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Context
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Context
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Context
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Context
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Context
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Context
RRÅ, V.kh., 7, 73.2
  gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /Context
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Context
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Context
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Context
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Context
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Context
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Context
RRÅ, V.kh., 8, 141.1
  gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /Context
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Context
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Context
RRÅ, V.kh., 9, 70.2
  tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //Context
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Context
RRÅ, V.kh., 9, 83.1
  kārīṣāgnau divārātrau samuddhṛtyātha mardayet /Context
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Context