Fundstellen

RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Kontext
RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Kontext
RRS, 11, 17.0
  na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //Kontext
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Kontext
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Kontext
RRS, 11, 40.1
  haridrāṅkolaśampākakumārītriphalāgnibhiḥ /Kontext
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Kontext
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 11, 86.1
  ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /Kontext
RRS, 11, 109.1
  agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /Kontext
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Kontext
RRS, 11, 119.2
  saptadhā sveditaḥ sūto mriyate gomayāgninā //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 2, 68.1
  piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Kontext
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 88.2
  praveśya jvālayedagniṃ dvādaśapraharāvadhi /Kontext
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 136.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Kontext
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Kontext
RRS, 5, 6.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Kontext
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext
RRS, 5, 201.1
  brahmabījājamodāgnibhallātatilasaṃyutam /Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 21.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext