Fundstellen

RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Kontext
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Kontext
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Kontext
RHT, 5, 11.1
  saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 26.1
  stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /Kontext
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Kontext