RMañj, 2, 43.1 |
tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
RMañj, 3, 50.2 |
dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext |
RMañj, 3, 61.2 |
goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext |
RMañj, 3, 68.1 |
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
RMañj, 3, 99.2 |
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // | Kontext |
RMañj, 3, 100.1 |
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / | Kontext |
RMañj, 5, 31.1 |
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Kontext |
RMañj, 5, 62.1 |
lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
RMañj, 6, 79.2 |
khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
RMañj, 6, 171.2 |
pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Kontext |
RMañj, 6, 172.1 |
taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext |
RMañj, 6, 190.2 |
jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
RMañj, 6, 263.1 |
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext |
RMañj, 6, 267.2 |
pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // | Kontext |
RMañj, 6, 335.2 |
gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Kontext |