RRÅ, R.kh., 3, 30.2 |
harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext |
RRÅ, R.kh., 4, 9.1 |
śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
RRÅ, R.kh., 5, 27.1 |
eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Kontext |
RRÅ, R.kh., 6, 8.2 |
athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Kontext |
RRÅ, R.kh., 7, 4.1 |
tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
RRÅ, R.kh., 7, 7.1 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
RRÅ, R.kh., 7, 44.1 |
guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext |
RRÅ, R.kh., 8, 42.1 |
mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Kontext |
RRÅ, R.kh., 8, 66.1 |
jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / | Kontext |
RRÅ, R.kh., 9, 30.2 |
saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Kontext |
RRÅ, R.kh., 9, 31.1 |
kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
RRÅ, R.kh., 9, 65.1 |
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
RRÅ, V.kh., 1, 1.1 |
yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext |
RRÅ, V.kh., 11, 4.1 |
nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
RRÅ, V.kh., 11, 19.1 |
jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / | Kontext |
RRÅ, V.kh., 11, 30.2 |
ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
RRÅ, V.kh., 14, 31.2 |
rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Kontext |
RRÅ, V.kh., 17, 66.2 |
jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
RRÅ, V.kh., 19, 4.2 |
sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
RRÅ, V.kh., 19, 13.1 |
piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / | Kontext |
RRÅ, V.kh., 19, 15.2 |
bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Kontext |
RRÅ, V.kh., 19, 22.2 |
tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Kontext |
RRÅ, V.kh., 19, 51.2 |
tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // | Kontext |
RRÅ, V.kh., 19, 87.2 |
jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // | Kontext |
RRÅ, V.kh., 19, 130.2 |
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
RRÅ, V.kh., 19, 138.1 |
mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext |
RRÅ, V.kh., 2, 5.1 |
samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
RRÅ, V.kh., 2, 5.1 |
samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
RRÅ, V.kh., 2, 5.2 |
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
RRÅ, V.kh., 20, 3.1 |
karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext |
RRÅ, V.kh., 3, 86.2 |
punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Kontext |
RRÅ, V.kh., 4, 60.2 |
yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext |