RRS, 11, 94.1 |
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
RRS, 2, 16.2 |
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Kontext |
RRS, 2, 92.1 |
āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext |
RRS, 2, 110.0 |
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Kontext |
RRS, 2, 157.1 |
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
RRS, 3, 74.1 |
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Kontext |
RRS, 3, 154.1 |
daradaḥ pātanāyantre pātitaśca jalāśraye / | Kontext |
RRS, 4, 54.1 |
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
RRS, 4, 61.2 |
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / | Kontext |
RRS, 4, 61.3 |
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // | Kontext |
RRS, 5, 18.2 |
bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Kontext |
RRS, 5, 95.1 |
pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
RRS, 5, 105.0 |
ciñcāphalajalakvāthādayo doṣam udasyati // | Kontext |
RRS, 5, 110.2 |
dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext |
RRS, 5, 112.1 |
dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Kontext |
RRS, 5, 119.1 |
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext |
RRS, 5, 122.2 |
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
RRS, 5, 143.1 |
suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Kontext |
RRS, 5, 150.1 |
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
RRS, 5, 165.1 |
gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext |
RRS, 5, 215.0 |
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Kontext |
RRS, 5, 226.1 |
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
RRS, 7, 6.1 |
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / | Kontext |
RRS, 8, 68.1 |
jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
RRS, 9, 8.2 |
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Kontext |
RRS, 9, 8.2 |
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Kontext |
RRS, 9, 9.1 |
athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |
RRS, 9, 10.1 |
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
RRS, 9, 14.2 |
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
RRS, 9, 51.1 |
catuṣprasthajalādhāraś caturaṅgulikānanaḥ / | Kontext |
RRS, 9, 56.2 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Kontext |
RRS, 9, 64.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
RRS, 9, 74.1 |
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
RRS, 9, 76.1 |
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Kontext |