ÅK, 1, 25, 87.1 |
jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
ÅK, 1, 26, 46.2 |
catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Kontext |
ÅK, 1, 26, 52.1 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Kontext |
ÅK, 1, 26, 59.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
ÅK, 1, 26, 86.2 |
kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
ÅK, 1, 26, 97.2 |
kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // | Kontext |
ÅK, 1, 26, 110.2 |
deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // | Kontext |
ÅK, 1, 26, 135.2 |
viśālavadanāṃ sthālīṃ garte sajalagomaye // | Kontext |
ÅK, 1, 26, 140.1 |
sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Kontext |
ÅK, 1, 26, 147.2 |
nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // | Kontext |
ÅK, 1, 26, 200.1 |
śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / | Kontext |
ÅK, 2, 1, 41.1 |
mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / | Kontext |
ÅK, 2, 1, 41.2 |
evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // | Kontext |
ÅK, 2, 1, 58.1 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Kontext |
ÅK, 2, 1, 191.1 |
daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext |
ÅK, 2, 1, 222.1 |
raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext |
ÅK, 2, 1, 225.1 |
ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / | Kontext |