BhPr, 1, 8, 48.1 |
yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
BhPr, 1, 8, 48.2 |
taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext |
BhPr, 2, 3, 39.1 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |
BhPr, 2, 3, 134.1 |
no preview | Kontext |
BhPr, 2, 3, 134.3 |
prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Kontext |
BhPr, 2, 3, 135.1 |
tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext |
BhPr, 2, 3, 140.1 |
evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
BhPr, 2, 3, 142.2 |
pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
BhPr, 2, 3, 143.2 |
yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Kontext |
BhPr, 2, 3, 143.3 |
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
BhPr, 2, 3, 146.1 |
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Kontext |
BhPr, 2, 3, 221.1 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Kontext |