RAdhy, 1, 14.2 |
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
RAdhy, 1, 35.1 |
parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Kontext |
RAdhy, 1, 37.2 |
bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext |
RAdhy, 1, 53.1 |
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Kontext |
RAdhy, 1, 54.2 |
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext |
RAdhy, 1, 77.2 |
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Kontext |
RAdhy, 1, 113.3 |
svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext |
RAdhy, 1, 220.2 |
cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // | Kontext |
RAdhy, 1, 295.2 |
jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // | Kontext |
RAdhy, 1, 309.1 |
ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā / | Kontext |
RAdhy, 1, 335.2 |
kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
RAdhy, 1, 338.2 |
svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext |
RAdhy, 1, 358.2 |
saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
RAdhy, 1, 359.2 |
evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext |
RAdhy, 1, 360.1 |
nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / | Kontext |
RAdhy, 1, 364.1 |
nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
RAdhy, 1, 377.2 |
svedanasvedanasyānte jalena kṣālayettathā // | Kontext |
RAdhy, 1, 405.1 |
kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / | Kontext |
RAdhy, 1, 406.1 |
vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / | Kontext |
RAdhy, 1, 407.2 |
jale dhānyābhrakaṃ tasminnekaviṃśativārakān // | Kontext |
RAdhy, 1, 431.2 |
tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // | Kontext |