Fundstellen

BhPr, 2, 3, 147.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RAdhy, 1, 99.1
  śatāvarī ca dvilatā vajrakandādikarṇikā /Kontext
RArṇ, 10, 39.2
  uragā triphalā kāntā laghuparṇī śatāvarī //Kontext
RArṇ, 10, 53.1
  devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /Kontext
RArṇ, 11, 24.1
  śatāvarī gadā rambhā meghanādā punarnavā /Kontext
RArṇ, 5, 2.3
  śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //Kontext
RArṇ, 5, 24.2
  varāhakarṇī saṭirī haṃsadāvī śatāvarī //Kontext
RCint, 3, 16.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RCint, 8, 124.2
  karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //Kontext
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Kontext
RCint, 8, 254.2
  nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //Kontext
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Kontext
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Kontext
RMañj, 6, 310.2
  rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam //Kontext
RRÅ, R.kh., 3, 35.2
  śatāvarī vajralatā vajrakandā triparṇikā //Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, V.kh., 11, 5.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RRÅ, V.kh., 11, 21.1
  maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī /Kontext
RRÅ, V.kh., 12, 42.1
  śatāvarī tālamūlī kadalī taṇḍulīyakam /Kontext
RRÅ, V.kh., 2, 17.1
  meṣaśṛṅgī cakramardo jalakumbhī śatāvarī /Kontext
RRS, 11, 54.2
  śatāvarī vajralatā vajrakandāgnikarṇikā //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext