References

RArṇ, 16, 89.1
  kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike /Context
RArṇ, 5, 2.3
  śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //Context
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Context
RCint, 3, 223.1
  śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /Context
RRÅ, V.kh., 2, 31.1
  pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ /Context
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Context
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Context