References

BhPr, 2, 3, 147.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
RAdhy, 1, 102.2
  viṣṇukrāntā somavallī brahmaghnī yakṣalocanā //Context
RArṇ, 11, 109.2
  śākapallavasāreṇa viṣṇukrāntārasena ca //Context
RArṇ, 12, 181.1
  devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /Context
RArṇ, 15, 138.1
  viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /Context
RArṇ, 16, 17.1
  viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā /Context
RArṇ, 17, 9.2
  viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //Context
RArṇ, 17, 96.1
  viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /Context
RArṇ, 5, 4.1
  viṣṇukrāntā sahacarā sahādevī mahābalā /Context
RCint, 3, 16.1
  tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /Context
RRÅ, R.kh., 2, 19.2
  viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ //Context
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Context
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Context
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Context
RRÅ, V.kh., 3, 8.2
  viṣṇukrāntā kāravallī vākucī sinduvārikā //Context
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Context
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Context
RRS, 11, 89.1
  viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /Context