Fundstellen

ÅK, 1, 26, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /Kontext
ÅK, 1, 26, 48.1
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /Kontext
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 49.2
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Kontext
ÅK, 1, 26, 66.2
  vitastipramitotsedhāṃ tatastatra niveśayet //Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 85.1
  tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /Kontext
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
ÅK, 1, 26, 87.2
  yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //Kontext
ÅK, 1, 26, 93.1
  tatra pātālayantre tu sūtakādi nipātayet /Kontext
ÅK, 1, 26, 101.2
  cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //Kontext
ÅK, 1, 26, 102.1
  tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /Kontext
ÅK, 1, 26, 107.2
  aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
ÅK, 1, 26, 191.2
  śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //Kontext
ÅK, 1, 26, 214.2
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //Kontext
ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Kontext
ÅK, 2, 1, 90.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
ÅK, 2, 1, 129.2
  lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //Kontext
ÅK, 2, 1, 164.1
  dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext