Fundstellen

RKDh, 1, 1, 7.2
  tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /Kontext
RKDh, 1, 1, 30.2
  randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //Kontext
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Kontext
RKDh, 1, 1, 68.1
  sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /Kontext
RKDh, 1, 1, 68.2
  tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //Kontext
RKDh, 1, 1, 76.2
  tatra saikatayantraṃ rasendracūḍāmaṇau /Kontext
RKDh, 1, 1, 77.3
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Kontext
RKDh, 1, 1, 90.2
  kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet //Kontext
RKDh, 1, 1, 93.1
  tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /Kontext
RKDh, 1, 1, 94.4
  vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RKDh, 1, 1, 116.1
  tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /Kontext
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 129.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Kontext
RKDh, 1, 1, 135.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RKDh, 1, 1, 147.1
  tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam /Kontext
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Kontext
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Kontext
RKDh, 1, 1, 234.1
  punaśca tatraiva /Kontext
RKDh, 1, 1, 249.3
  tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //Kontext
RKDh, 1, 2, 35.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RKDh, 1, 2, 38.2
  kalaśīṃ tatra vibhajet puṭanadravyapūritām //Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RKDh, 1, 2, 45.1
  tatrāyasi pacanīye pañcapalādau trayodaśapale kānte /Kontext
RKDh, 1, 2, 49.1
  tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RKDh, 1, 2, 51.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Kontext
RKDh, 1, 2, 56.3
  kaphapittānilaprāyā dehāstatra mahītale /Kontext
RKDh, 1, 2, 56.4
  patitā dānavāstatra pradeśāścāpi tādṛśāḥ /Kontext
RKDh, 1, 2, 60.4
  vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /Kontext