Fundstellen

ÅK, 2, 1, 160.1
  śārṅgerī maricaṃ caiva balā ca payasā saha /Kontext
RArṇ, 11, 26.1
  alambuṣā balā kolamāsphoṭaḥ kharamañjarī /Kontext
RArṇ, 15, 138.1
  viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /Kontext
RArṇ, 5, 4.2
  balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī //Kontext
RArṇ, 7, 138.2
  balā cātibalā caiva tṛtīyā ca mahābalā //Kontext
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Kontext
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Kontext
RPSudh, 10, 19.2
  lepitā matkuṇasyātha śoṇitena balārasaiḥ //Kontext
RRÅ, R.kh., 2, 16.1
  vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā /Kontext
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Kontext
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Kontext
RRÅ, V.kh., 13, 6.2
  dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
ŚdhSaṃh, 2, 11, 68.2
  balāgomūtramusalītulasīsūraṇadravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 250.1
  balārasaiḥ saptavelamapāmārgarasaistridhā /Kontext
ŚdhSaṃh, 2, 12, 270.1
  kākolī madhukaṃ māṃsī balātrayabiseṅgude /Kontext