Fundstellen

RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Kontext
RCūM, 11, 44.1
  yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /Kontext
RCūM, 13, 13.1
  saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /Kontext
RCūM, 13, 23.2
  pravālādīni bhasmāni vinikṣipya vimiśrya ca //Kontext
RCūM, 13, 73.1
  jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /Kontext
RCūM, 14, 16.2
  drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Kontext
RCūM, 14, 140.1
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam /Kontext
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Kontext
RCūM, 14, 218.1
  dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /Kontext
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Kontext
RCūM, 5, 152.1
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /Kontext