Fundstellen

RCint, 3, 17.2
  samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //Kontext
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Kontext
RCint, 3, 31.2
  sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Kontext
RCint, 6, 50.1
  aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /Kontext
RCint, 8, 130.1
  talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /Kontext