References

RArṇ, 10, 54.1
  śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ /Context
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Context
RArṇ, 5, 5.2
  phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ //Context
RArṇ, 5, 16.1
  gojihvā kākajaṅghā ca mahākālī ca śambarī /Context
RHT, 18, 35.1
  nirguṇḍīkākamācīgojihvādugdhikāraktā /Context
RPSudh, 2, 104.2
  gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //Context
RRÅ, R.kh., 9, 9.1
  raktamālā haṃsapādo gojihvā triphalāmṛtā /Context
RRÅ, V.kh., 11, 15.2
  gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam //Context
RRÅ, V.kh., 11, 22.1
  śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam /Context
RRÅ, V.kh., 2, 15.2
  vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ //Context
RRÅ, V.kh., 2, 33.2
  gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //Context
RRÅ, V.kh., 7, 14.2
  gugguluṃ pañcaloṇāni gojihvā kokilākṣakam //Context