Fundstellen

RArṇ, 11, 63.2
  pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //Kontext
RArṇ, 11, 164.2
  mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //Kontext
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RArṇ, 12, 259.2
  paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //Kontext
RArṇ, 12, 262.1
  tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /Kontext
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Kontext
RArṇ, 12, 266.1
  uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /Kontext
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Kontext
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Kontext
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Kontext
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Kontext
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Kontext
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Kontext