References

RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Context
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RCūM, 14, 176.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RCūM, 14, 216.1
  nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /Context
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 16, 20.1
  kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /Context
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Context
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Context
RCūM, 5, 92.1
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /Context